adya mē saphalaṁ janma
ādya mē saphalaṁ tapaḥ |
adya mē saphalaṁ jñānaṁ
śambhō tvat pāda darśanāt || 1 ||
kr̥tārthōhaṁ kr̥tārthōhaṁ
kr̥tārthōhaṁ mahēśvara |
adya tē pāda-padmasya
darśanād-bhakta-vatsala || 2 ||
śivaḥ śambhuḥ śivaḥ śambhuḥ
śivaḥ śambhuḥ śivaḥ śivaḥ |
iti vyāharatō nityaṁ
dinān-yāyāntu yāntu mē || 3 ||
śivē bhaktiḥ śivē bhaktiḥ
śivē bhaktir bhavē bhavē |
sadā bhūyāt-sadā bhūyāt
sadā bhūyāt su-niścalā || 4 ||
ajanma-amaraṇaṁ yasya
mahā-dēvān
ya-daivatam |
mā janiṣyata mad-vaṁśē
jātō vā drāgvi-padyatām || 5 ||
jātasya jāya-mānasya
garbhathas-yāpi dēhinaḥa |
mā bhūn-mama kulē janma
yasya śambhur na daivatam || 6 ||
vayaṁ dhanyā vayaṁ dhanyā
vayaṁ dhanyā jagat-trayē |
ādi-dēvō mahā-dēvō
yadas-mat
kula-daivatam || 7 ||
hara śambhō mahā-dēva
viśvēśāmara-vallabha |
śiva-śaṅkara sarvātman
nīla-kaṇṭha namōstu tē || 8 ||
agastyāṣṭakam ētattu
yaḥ paṭhēt-shiva-sannidhau |
śiva-lōkam-avāpnōti
śivēna saha mōdatē || 9 ||