Jaya Jwala Shankara, Hara Hari Shankara

Śrī Agastya Aṣṭakam

 


Śankaram Śankarāchāryam Śāśwatham Śaktamānasam
Śivāgama Śikśaka Śrēśṭam Śivabījam Śivāthmajam



 

adya mē saphalaṁ janma
ādya mē saphalaṁ tapaḥ |
adya mē saphalaṁ jñānaṁ
śambhō tvat pāda darśanāt || 1 ||
 
kr̥tārthōhaṁ kr̥tārthōhaṁ
kr̥tārthōhaṁ mahēśvara |
adya tē pāda-padmasya
darśanād-bhakta-vatsala || 2 ||
 
śivaḥ śambhuḥ śivaḥ śambhuḥ
śivaḥ śambhuḥ śivaḥ śivaḥ |
iti vyāharatō nityaṁ
dinān-yāyāntu yāntu mē || 3 ||
 
śivē bhaktiḥ śivē bhaktiḥ
śivē bhaktir bhavē bhavē |
sadā bhūyāt-sadā bhūyāt
sadā bhūyāt su-niścalā || 4 ||
 
ajanma-amaraṇaṁ yasya
mahā-dēvān ya-daivatam |
mā janiṣyata mad-vaṁśē
jātō vā drāgvi-padyatām || 5 ||
 
jātasya jāya-mānasya
garbhathas-yāpi dēhinaḥa |
mā bhūn-mama kulē janma
yasya śambhur na daivatam || 6 ||
 
vayaṁ dhanyā vayaṁ dhanyā
vayaṁ dhanyā jagat-trayē |
ādi-dēvō mahā-dēvō
yadas-mat kula-daivatam || 7 ||
 
hara śambhō mahā-dēva
viśvēśāmara-vallabha |
śiva-śaṅkara sarvātman
nīla-kaṇṭha namōstu tē || 8 ||
 
agastyāṣṭakam ētattu
 yaḥ paṭhēt-shiva-sannidhau |
śiva-lōkam-avāpnōti
śivēna saha mōdatē || 9 ||