Om Shankaraa..............
Om Sri ShankarHreem SriMatayai Namaha
Sri Aditya Hrudayam
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.
session 1
tatō yuddha pariśrāntaṃ samarē chintayā sthitam |
rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam || 1 ||
daivataiścha samāgamya draṣṭumabhyāgatō raṇam |
upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ || 2 ||
rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam |
yēna sarvānarīn vatsa samarē vijayiṣyasi || 3 ||
āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |
jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam || 4 ||
sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |
chintāśōka praśamanaṃ āyur-vardhanam uttamam || 5 ||
raśmimantaṃ samudyantaṃ dēvā-sura namaskṛtam |
pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram || 6 ||
sarvadēvātmakō hyēṣaḥ tējasvī raśmibhāvanaḥ |
ēṣa dēvā-sura gaṇān lōkān pāti gabhastibhiḥ || 7 ||
ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ |
mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ || 8 ||
pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |
vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||
ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |
suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ || 10 ||
Om SriShankaraaya Namaha
Om SriShankarHreem SriMatayai Namaha
With SriShankaraPaada Krupaa and Amma’s Anugraham,
Sri Aditya Hrudayam Lesson 1
Jaya Jaya Shankara Hara Hara Shankara
--------------------------------------------------------------------------------------------------------
Sri Aditya Hrudayam : Lesson 2
Om Shankaraa...........
Om SriShankaraya Namaha, Om Sri Ramanujaya Namah
Om Sri ShankarHreem SriMatayai Namaha
Sri Aditya Hrudayam
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.
session 2
haridaśvaḥ sahasrārchiḥ sapta-saptir marīchimān |
timirōn mathanaḥ śambhuḥ tvaṣṭā mārtāṇḍa aṃśumān || 11 ||
hiraṇyagarbhaḥ śiśiras-tapanō bhāskarō raviḥ |
agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśira nāśanaḥ || 12 ||
vyōmanātha stamōbhēdī ṛg-yajuḥ-sāma-pāragaḥ |
ghanavṛṣṭir apāṃ mitrō vindhyavīthī plavaṅgamaḥ || 13 ||
ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ |
kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||
nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ |
tējasāmapi tējasvī dvādaśātman-namō'stu tē || 15 ||
namaḥ pūrvāya girayē paśchimāyādrayē namaḥ |
jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ || 16 ||
jayāya jayabhadrāya haryaśvāya namō namaḥ |
namō namaḥ sahasrāṃśō ādityāya namō namaḥ || 17 ||
nama ugrāya vīrāya sāraṅgāya namō namaḥ |
namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ || 18 ||
brahmēśānāchyutēśāya sūryāyāditya-varchasē |
bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||
tamōghnāya himaghnāya śatrughnāyā mitātmanē |
kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ || 20 ||
Om SriShankaraaya Namaha
Om SriShankarHreem SriMatayai Namaha
With SriShankaraPaada Krupaa and Amma’s Anugraham,
Sri Aditya Hrudayam Lesson 2
----------------------------------------------------------------------------------------------------------------
Sri Aditya Hrudayam : Lesson 3
Om Shankaraa.........................
Om SriShankaraya Namaha, Om Sri Ramanujaya Namah
Om Sri ShankarHreem SriMatayai Namaha
Sri Aditya Hrudayam
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.
session 3
namastamō'bhi nighnāya ravayē lōkasākṣiṇē || 21 ||
nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||
ēṣa suśuptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām || 23 ||
vēdāścha kratavaśchaiva kratōnāṃ phalamēva cha |
yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||
ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha |
kīrtayan puruṣaḥ kaśchinnāvasīdati rāghava || 25 ||
pūjayasvaina mēkāgrō dēvadēvaṃ jagatpatim |
ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi || 26 ||
asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi |
ēvamuktvā tatāgastyō jagāma cha yathāgatam || 27 ||
ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavat-tadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||
ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān || 29 ||
rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat || 30 ||
atha raviravadan nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti || 31 ||
Om SriShankaraaya Namaha
Om SriShankarHreem SriMatayai Namaha
With SriShankaraPaada Krupaa and Amma’s Anugraham,
Sri Aditya Hrudayam Lesson 3
------------------------------------------------------------------------------------------------------------------