Jaya Jwala Shankara, Hara Hari Shankara

🔊 mArthANDa Bhairava: GuruKulam- Sri Aditya Hrudayam

 Om Shankaraa..............

Om SriShankaraya Namaha,  Om Sri Ramanujaya Namah
Om Sri ShankarHreem SriMatayai Namaha 

Sri Aditya Hrudayam 
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.



session 1



tatō yuddha pariśrāntaṃ samarē chintayā sthitam |

rāvaṇaṃ chāgratō dṛṣṭvā yuddhāya samupasthitam || 1 ||

 

daivataiścha samāgamya draṣṭumabhyāgatō raṇam |

upāgamyā-bravīdrāmaṃ agastyō bhagavān ṛṣiḥ || 2 ||

 

rāma rāma mahābāhō śṛṇu guhyaṃ sanātanam |

yēna sarvānarīn vatsa samarē vijayiṣyasi || 3 ||

 

āditya hṛdayaṃ puṇyaṃ sarvaśatru vināśanam |

jayāvahaṃ japēnnityaṃ akṣayyaṃ paramaṃ śivam || 4 ||

 

sarvamaṅgaḻa māṅgaḻyaṃ sarva pāpa praṇāśanam |

chintāśōka praśamanaṃ āyur-vardhanam uttamam || 5 ||

 

raśmimantaṃ samudyantaṃ dēvā-sura namaskṛtam |

pūjayasva vivasvantaṃ bhāskaraṃ bhuvanēśvaram || 6 ||

 

sarvadēvātmakō hyēṣa tējasvī raśmibhāvanaḥ |

ēṣa dēvā-sura gaṇān lōkān pāti gabhastibhiḥ || 7 ||

 

ēṣa brahmā cha viṣṇuścha śivaḥ skandaḥ prajāpatiḥ |

mahēndrō dhanadaḥ kālō yamaḥ sōmō hyapāṃ patiḥ || 8 ||

 

pitarō vasavaḥ sādhyā hyaśvinau marutō manuḥ |

vāyurvahniḥ prajāprāṇaḥ ṛtukartā prabhākaraḥ || 9 ||

 

ādityaḥ savitā sūryaḥ khagaḥ pūṣā gabhastimān |

suvarṇasadṛśō bhānuḥ hiraṇyarētā divākaraḥ || 10 ||




Om SriShankaraaya Namaha

Om SriShankarHreem SriMatayai Namaha


With SriShankaraPaada Krupaa and Amma’s Anugraham,


Sri Aditya Hrudayam Lesson 1



Jaya Jaya Shankara Hara Hara Shankara 



--------------------------------------------------------------------------------------------------------


Sri Aditya Hrudayam : Lesson 2 


Om Shankaraa...........


Om SriShankaraya Namaha,  Om Sri Ramanujaya Namah
Om Sri ShankarHreem SriMatayai Namaha 

Sri Aditya Hrudayam 
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.



session 2



haridaśvaḥ sahasrārchiḥ sapta-saptir marīchimān |

timirōn mathanaḥ śambhuḥ tvaṣṭā mārtāṇḍa aṃśumān || 11 ||

 

hiraṇyagarbhaḥ śiśiras-tapanō bhāskarō raviḥ |

agnigarbhō'ditēḥ putraḥ śaṅkhaḥ śiśira nāśanaḥ || 12 ||

 

vyōmanātha stamōbhēdī ṛg-yajuḥ-sāma-pāragaḥ |

ghanavṛṣṭir apāṃ mitrō vindhyavīthī plavaṅgamaḥ || 13 ||

 

ātapī maṇḍalī mṛtyuḥ piṅgaḻaḥ sarvatāpanaḥ |

kavirviśvō mahātējā raktaḥ sarvabhavōdbhavaḥ || 14 ||

 

nakṣatra graha tārāṇāṃ adhipō viśvabhāvanaḥ |

tējasāmapi tējasvī dvādaśātman-namō'stu tē || 15 ||

 

namaḥ pūrvāya girayē paśchimāyādrayē namaḥ |

jyōtirgaṇānāṃ patayē dinādhipatayē namaḥ || 16 ||

 

jayāya jayabhadrāya haryaśvāya namō namaḥ |

namō namaḥ sahasrāṃśō ādityāya namō namaḥ || 17 ||

 

nama ugrāya vīrāya sāraṅgāya namō namaḥ |

namaḥ padmaprabōdhāya mārtāṇḍāya namō namaḥ || 18 ||

 

brahmēśānāchyutēśāya sūryāyāditya-varchasē |

bhāsvatē sarvabhakṣāya raudrāya vapuṣē namaḥ || 19 ||

 

tamōghnāya himaghnāya śatrughnāyā mitātmanē |

kṛtaghnaghnāya dēvāya jyōtiṣāṃ patayē namaḥ || 20 ||




Om SriShankaraaya Namaha

Om SriShankarHreem SriMatayai Namaha


With SriShankaraPaada Krupaa and Amma’s Anugraham,


Sri Aditya Hrudayam Lesson 2



Jaya Jaya Shankara Hara Hara Shankara


----------------------------------------------------------------------------------------------------------------


 Sri Aditya Hrudayam : Lesson 3 


Om Shankaraa.........................


Om SriShankaraya Namaha,  Om Sri Ramanujaya Namah
Om Sri ShankarHreem SriMatayai Namaha 

Sri Aditya Hrudayam 
taught by marthanda bhairava, with the SAkshi of Sri ShankarHreem SriMata's sishyais.



session 3



tapta chāmīkarābhāya vahnayē viśvakarmaṇē |
namastamō'bhi nighnāya ravayē lōkasākṣiṇē || 21 ||
 
nāśayatyēṣa vai bhūtaṃ tadēva sṛjati prabhuḥ |
pāyatyēṣa tapatyēṣa varṣatyēṣa gabhastibhiḥ || 22 ||
 
ēṣa suśuptēṣu jāgarti bhūtēṣu pariniṣṭhitaḥ |
ēṣa ēvāgnihōtraṃ cha phalaṃ chaivāgni hōtriṇām || 23 ||
 
vēdāścha kratavaśchaiva kratōnāṃ phalamēva cha |
yāni kṛtyāni lōkēṣu sarva ēṣa raviḥ prabhuḥ || 24 ||
 
ēna māpatsu kṛchChrēṣu kāntārēṣu bhayēṣu cha |
kīrtayan puruṣaḥ kaśchinnāvasīdati rāghava || 25 ||
 
pūjayasvaina mēkāgrō dēvadēvaṃ jagatpatim |
ētat triguṇitaṃ japtvā yuddhēṣu vijayiṣyasi || 26 ||
 
asmin kṣaṇē mahābāhō rāvaṇaṃ tvaṃ vadhiṣyasi |
ēvamuktvā tatāgastyō jagāma cha yathāgatam || 27 ||
 
ētachChrutvā mahātējāḥ naṣṭaśōkō'bhavat-tadā |
dhārayāmāsa suprītō rāghavaḥ prayatātmavān || 28 ||
 
ādityaṃ prēkṣya japtvā tu paraṃ harṣamavāptavān |
trirāchamya śuchirbhūtvā dhanurādāya vīryavān || 29 ||
 
rāvaṇaṃ prēkṣya hṛṣṭātmā yuddhāya samupāgamat |
sarvayatnēna mahatā vadhē tasya dhṛtō'bhavat || 30 ||
 
atha raviravadan nirīkṣya rāmaṃ muditamanāḥ paramaṃ prahṛṣyamāṇaḥ |
niśicharapati saṅkṣayaṃ viditvā suragaṇa madhyagatō vachastvarēti || 31 ||




Om SriShankaraaya Namaha
Om SriShankarHreem SriMatayai Namaha

With SriShankaraPaada Krupaa and Amma’s Anugraham,

Sri Aditya Hrudayam Lesson 3



Jaya Jaya Shankara Hara Hara Shankara


------------------------------------------------------------------------------------------------------------------